5.1 (l.i) Sanskrit [transliteration]

Samvartaka Clouds (Sanskrit [transliteration]) in: South AsiaSanskrit

parāśara uvāca:
sarveṣām eva bhūtānāṃ trividhaḥ pratisaṃcaraḥ
naimittikaḥ prākṛtikas tathaivātyantiko mataḥ // ViP_6,3.1

brāhmo naimittikas teṣāṃ kalpānte pratisaṃcaraḥ
ātyantikaś ca mokṣākhyaḥ prākṛto dviparārdhikaḥ // ViP_6,3.2

maitreya uvāca:
parārdhasaṃkhyāṃ bhagavan mamācakṣva yayā tu saḥ
dviguṇīkṛtayā jñeyaḥ prākṛtaḥ pratisaṃcaraḥ // ViP_6,3.3

parāśara uvāca:
sthānāt sthānaṃ daśaguṇam ekasmād gaṇyate dvija
tato ‘ṣṭādaśame bhāge parārdham abhidhīyate // ViP_6,3.4

parārdhadviguṇaṃ yat tu prākṛtaḥ sa layo dvija
tadāvyakte ‘khilaṃ vyaktaṃ svahetau layam eti vai // ViP_6,3.5

nimeṣo mānuṣo yo ‘yaṃ mātrāmātrapramāṇataḥ
taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā // ViP_6,3.6

nāḍikā tu pramāṇena kalā daśa ca pañca ca // ViP_6,3.7

unmānenāmbhasaḥ sā tu palāny ardhatrayodaśa
hemamāṣaiḥ kṛtacchidraṃ caturbhiś caturaṅgulaiḥ
māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ // ViP_6,3.8

nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattama
ahorātraṃ muhūrtās tu triṃśan māso dinais tathā // ViP_6,3.9

māsair dvādaśabhir varṣam ahorātraṃ tu tad divi
tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām // ViP_6,3.10

tais tu dvādaśasāhasraiś caturyugam udāhṛtam
caturyugasahasraṃ tu kathyate brahmaṇo dinam // ViP_6,3.11

sa kalpas tatra manavaś caturdaśa mahāmune
tadante caiva maitreya brāhmo naimittiko layaḥ // ViP_6,3.12

tasya svarūpam atyugraṃ maitreya gadato mama
śṛṇuṣva prākṛtaṃ bhūyas tava vakṣyāmy ahaṃ layam // ViP_6,3.13

caturyugasahasrānte kṣīṇaprāye mahītale
anāvṛṣṭir atīvogrā jāyate śatavārṣikī // ViP_6,3.14

tato yāny alpasārāṇi tāni sattvāny aśeṣataḥ
kṣayaṃ yānti muniśreṣṭha pārthivāny anupīḍanāt // ViP_6,3.15

tataḥ sa bhagavān kṛṣṇo rudrarūpadharo ‘vyayaḥ
kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ // ViP_6,3.16

tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu // ViP_6,3.17ab

suṣupto harati kleśaś ca x viśva tathaiva ca // ViP_6,3.17ab*4:1

viśvadyaxs tathātharvā vasuḥ saṃyad vasus tathā // ViP_6,3.17ab*4:2

sthitaḥ pibaty aśeṣāṇi jalāni munisattama // ViP_6,3.17cd

pītvāmbhāṃsi samastāni prāṇibhūmigatāni vai
śoṣaṃ nayati maitreya samastaṃ pṛthivītalam // ViP_6,3.18

samudrān saritaḥ śailān śailaprasravaṇāni ca
pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam // ViP_6,3.19

tatas tasyānubhāvena toyāhāropabṛṃhitāḥ
ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ // ViP_6,3.20

adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ
dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvija // ViP_6,3.21

dahyamānaṃ tu tair dīptais trailokyaṃ dvija bhāskaraiḥ
sādrinadyarṇavābhogaṃ niḥsneham abhijāyate // ViP_6,3.22

tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvija
bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ // ViP_6,3.23

tataḥ kālāgnirudro ‘sau bhūtvā sarvaharo hariḥ
śeṣāhiśvāsasaṃbhūtaḥ pātālāni dahaty adhaḥ // ViP_6,3.24

pātālāni samastāni sa dagdhvā jvalano mahān
bhūmim abhyetya sakalaṃ babhasti vasudhātalam // ViP_6,3.25

bhuvarlokaṃ tataḥ sarvaṃ svarlokaṃ ca sudāruṇaḥ
jvālāmālāmahāvartas tatraiva parivartate // ViP_6,3.26

ambarīṣam ivābhāti trailokyam akhilaṃ tadā
jvālāvartaparīvāram upakṣīṇacarācaram // ViP_6,3.27

tatas tāpaparītās tu lokadvayanivāsinaḥ
kṛtādhikārā gacchanti maharlokaṃ mahāmune // ViP_6,3.28

tasmād api mahātāpataptā lokās tataḥ param
gacchanti janalokaṃ te daśāvṛttyā paraiṣiṇaḥ // ViP_6,3.29

tato dagdhvā jagat sarvaṃ rudrarūpī janārdanaḥ
mukhaniśvāsajān meghān karoti munisattama // ViP_6,3.30

tato gajakulaprakhyās taḍidvanto ninādinaḥ
uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ // ViP_6,3.31

kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ
dhūmravarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ // ViP_6,3.32

kecid rāsabhavarṇābhā lākṣārasanibhās tathā
kecid vaiḍūryasaṃkāśā indranīlanibhāḥ kvacit // ViP_6,3.33

śaṅkhakundanibhāś cānye jātyañjananibhās tathā
indragopanibhāḥ kecin manaḥśilanibhās tathā // ViP_6,3.34

indragopanibhāḥ kecit tataḥ śikhinibhās tathā // ViP_6,3.34*5:1

manaḥśilābhāḥ kecid vai haritālanibhāḥ pare // ViP_6,3.34*5:2

cāṣapatranibhāḥ kecid uttiṣṭhanti ghanā ghanāḥ
kecit puravarākārāḥ kecit parvatasaṃnibhāḥ // ViP_6,3.35

kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ
mahārāvā mahākāyāḥ pūrayanti nabhastalam // ViP_6,3.36

varṣantas te mahāsārās tam agnim atibhairavam // ViP_6,3.37ab

śamayanti jagat sarvaṃ varṣanti munisattama // ViP_6,3.37ab*6:1

hastihastanibhābhis te dhārābhir aniśaṃ tadā // ViP_6,3.37ab*6:2

śamayanty akhilaṃ vipra trailokyāntaravistṛtam // ViP_6,3.37cd

naṣṭe cāgnau śataṃ te ‘pi varṣāṇām adhikaṃ ghanāḥ
plāvayanto jagat sarvaṃ varṣanti munisattama // ViP_6,3.38

dhārābhir akṣamātrābhiḥ plāvayitvākhilāṃ bhuvam
bhuvarlokaṃ tathaivordhvaṃ plāvayanti divaṃ dvija // ViP_6,3.39

andhakārīkṛte loke naṣṭe sthāvarajaṅgame
varṣanti te mahāmeghā varṣāṇām adhikaṃ śatam // ViP_6,3.40

evaṃ bhavati kalpānte samastaṃ munisattama // ViP_6,3.40*7:1

vāsudevasya māhātmyān nityasya paramātmanaḥ // ViP_6,3.40*7:2

[[iti śrīviṣṇupurāṇe ṣaṣṭhe ‘ṃśe tṛtīyo ‘dhyāyaḥ ]]
parāśara uvāca:
saptarṣisthānam ākramya sthite ‘mbhasi mahāmune
ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ // ViP_6,4.1

mukhaniśvāsajo viṣṇor vāyus tāñ jaladāṃs tataḥ
nāśayan vāti maitreya varṣāṇām aparaṃ śatam // ViP_6,4.2

sarvabhūtamayo ‘cintyo bhagavān bhūtabhāvanaḥ
anādir ādir viśvasya pītvā vāyum aśeṣataḥ // ViP_6,4.3

ekārṇave tatas tasmiñ śeṣaśayyāsthitaḥ prabhuḥ
brahmarūpadharaḥ śete bhagavān ādikṛd dhariḥ // ViP_6,4.4

janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ
brahmalokagataiś caiva cintyamāno mumukṣubhiḥ // ViP_6,4.5

ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ
ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ // ViP_6,4.6

eṣa naimittiko nāma maitreya pratisaṃcaraḥ
nimittaṃ tatra yac chete brahmarūpadharo hariḥ // ViP_6,4.7

(l.i) Sanskrit [transliteration](l.ii) McComas (2021)(l.iii) Suryakanta (1950)(l.iv) Wilson (1868)

http://gretil.sub.uni-goettingen.de/gretil/corpustei/transformations/html/sa_viSNupurANa-crit.htm

– An edition containing English and Sanskrit, pp. 536-540. [This source is in the public domain; download here].

Leave a comment